वांछित मन्त्र चुनें

इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् । उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥

अंग्रेज़ी लिप्यंतरण

indra sthātar harīṇāṁ nakiṣ ṭe pūrvyastutim | ud ānaṁśa śavasā na bhandanā ||

पद पाठ

इन्द्र॑ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः॑ । ते॒ । पू॒र्व्यऽस्तु॑तिम् । उत् । आ॒नं॒श॒ । शव॑सा । न । भ॒न्दना॑ ॥ ८.२४.१७

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:17 | अष्टक:6» अध्याय:2» वर्ग:18» मन्त्र:2 | मण्डल:8» अनुवाक:4» मन्त्र:17


बार पढ़ा गया

शिव शंकर शर्मा

उसकी महिमा दिखलाते हैं।

पदार्थान्वयभाषाः - (हरीणाम्+स्थातः) हे इन सम्पूर्ण जगतों का अधिष्ठाता ! (इन्द्र) हे ईश्वर ! (ते+पूर्व्यस्तुतिम्) तेरी पूर्णस्तुति को (नकिः+शवसा+उदानंश) न कोई देव या मनुष्य अतिक्रमण कर सकता (न+भन्दना) स्तुति के सामर्थ्य से भी तुझसे कोई बढ़ नहीं सकता ॥१७॥
भावार्थभाषाः - ईश्वर अनन्त शक्तिशाली है। उसी की स्तुति सब करते हैं, अतः हम भी उसी को पूजें ॥१७॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्य महिमानं दर्शयति।

पदार्थान्वयभाषाः - हे हरीणाम्=परस्परहणशीलानां जगताम्। स्थातः=अधिष्ठातः ! हे इन्द्र=ईश्वर ! ते=तव। पूर्व्यस्तुतिम्=पूर्णस्तुतिम्। नकिः=नहि कश्चिदन्यो देवो वा मानवो वा। शवसा=स्वशक्त्या। उदानंश=अतिक्रामति। न च। भन्दना=स्तुत्या वा। तव पूर्व्यस्तुतिम्। उदानंश ॥१७॥